Declension table of ?saṃśyāyamāna

Deva

MasculineSingularDualPlural
Nominativesaṃśyāyamānaḥ saṃśyāyamānau saṃśyāyamānāḥ
Vocativesaṃśyāyamāna saṃśyāyamānau saṃśyāyamānāḥ
Accusativesaṃśyāyamānam saṃśyāyamānau saṃśyāyamānān
Instrumentalsaṃśyāyamānena saṃśyāyamānābhyām saṃśyāyamānaiḥ saṃśyāyamānebhiḥ
Dativesaṃśyāyamānāya saṃśyāyamānābhyām saṃśyāyamānebhyaḥ
Ablativesaṃśyāyamānāt saṃśyāyamānābhyām saṃśyāyamānebhyaḥ
Genitivesaṃśyāyamānasya saṃśyāyamānayoḥ saṃśyāyamānānām
Locativesaṃśyāyamāne saṃśyāyamānayoḥ saṃśyāyamāneṣu

Compound saṃśyāyamāna -

Adverb -saṃśyāyamānam -saṃśyāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria