Declension table of ?saṃśyāyanīya

Deva

MasculineSingularDualPlural
Nominativesaṃśyāyanīyaḥ saṃśyāyanīyau saṃśyāyanīyāḥ
Vocativesaṃśyāyanīya saṃśyāyanīyau saṃśyāyanīyāḥ
Accusativesaṃśyāyanīyam saṃśyāyanīyau saṃśyāyanīyān
Instrumentalsaṃśyāyanīyena saṃśyāyanīyābhyām saṃśyāyanīyaiḥ saṃśyāyanīyebhiḥ
Dativesaṃśyāyanīyāya saṃśyāyanīyābhyām saṃśyāyanīyebhyaḥ
Ablativesaṃśyāyanīyāt saṃśyāyanīyābhyām saṃśyāyanīyebhyaḥ
Genitivesaṃśyāyanīyasya saṃśyāyanīyayoḥ saṃśyāyanīyānām
Locativesaṃśyāyanīye saṃśyāyanīyayoḥ saṃśyāyanīyeṣu

Compound saṃśyāyanīya -

Adverb -saṃśyāyanīyam -saṃśyāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria