Declension table of ?saṃśyeya

Deva

NeuterSingularDualPlural
Nominativesaṃśyeyam saṃśyeye saṃśyeyāni
Vocativesaṃśyeya saṃśyeye saṃśyeyāni
Accusativesaṃśyeyam saṃśyeye saṃśyeyāni
Instrumentalsaṃśyeyena saṃśyeyābhyām saṃśyeyaiḥ
Dativesaṃśyeyāya saṃśyeyābhyām saṃśyeyebhyaḥ
Ablativesaṃśyeyāt saṃśyeyābhyām saṃśyeyebhyaḥ
Genitivesaṃśyeyasya saṃśyeyayoḥ saṃśyeyānām
Locativesaṃśyeye saṃśyeyayoḥ saṃśyeyeṣu

Compound saṃśyeya -

Adverb -saṃśyeyam -saṃśyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria