Declension table of ?saṃśyāyamāna

Deva

NeuterSingularDualPlural
Nominativesaṃśyāyamānam saṃśyāyamāne saṃśyāyamānāni
Vocativesaṃśyāyamāna saṃśyāyamāne saṃśyāyamānāni
Accusativesaṃśyāyamānam saṃśyāyamāne saṃśyāyamānāni
Instrumentalsaṃśyāyamānena saṃśyāyamānābhyām saṃśyāyamānaiḥ
Dativesaṃśyāyamānāya saṃśyāyamānābhyām saṃśyāyamānebhyaḥ
Ablativesaṃśyāyamānāt saṃśyāyamānābhyām saṃśyāyamānebhyaḥ
Genitivesaṃśyāyamānasya saṃśyāyamānayoḥ saṃśyāyamānānām
Locativesaṃśyāyamāne saṃśyāyamānayoḥ saṃśyāyamāneṣu

Compound saṃśyāyamāna -

Adverb -saṃśyāyamānam -saṃśyāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria