Conjugation tables of ?rīv
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
rīvāmi
rīvāvaḥ
rīvāmaḥ
Second
rīvasi
rīvathaḥ
rīvatha
Third
rīvati
rīvataḥ
rīvanti
Middle
Singular
Dual
Plural
First
rīve
rīvāvahe
rīvāmahe
Second
rīvase
rīvethe
rīvadhve
Third
rīvate
rīvete
rīvante
Passive
Singular
Dual
Plural
First
rīvye
rīvyāvahe
rīvyāmahe
Second
rīvyase
rīvyethe
rīvyadhve
Third
rīvyate
rīvyete
rīvyante
Imperfect
Active
Singular
Dual
Plural
First
arīvam
arīvāva
arīvāma
Second
arīvaḥ
arīvatam
arīvata
Third
arīvat
arīvatām
arīvan
Middle
Singular
Dual
Plural
First
arīve
arīvāvahi
arīvāmahi
Second
arīvathāḥ
arīvethām
arīvadhvam
Third
arīvata
arīvetām
arīvanta
Passive
Singular
Dual
Plural
First
arīvye
arīvyāvahi
arīvyāmahi
Second
arīvyathāḥ
arīvyethām
arīvyadhvam
Third
arīvyata
arīvyetām
arīvyanta
Optative
Active
Singular
Dual
Plural
First
rīveyam
rīveva
rīvema
Second
rīveḥ
rīvetam
rīveta
Third
rīvet
rīvetām
rīveyuḥ
Middle
Singular
Dual
Plural
First
rīveya
rīvevahi
rīvemahi
Second
rīvethāḥ
rīveyāthām
rīvedhvam
Third
rīveta
rīveyātām
rīveran
Passive
Singular
Dual
Plural
First
rīvyeya
rīvyevahi
rīvyemahi
Second
rīvyethāḥ
rīvyeyāthām
rīvyedhvam
Third
rīvyeta
rīvyeyātām
rīvyeran
Imperative
Active
Singular
Dual
Plural
First
rīvāṇi
rīvāva
rīvāma
Second
rīva
rīvatam
rīvata
Third
rīvatu
rīvatām
rīvantu
Middle
Singular
Dual
Plural
First
rīvai
rīvāvahai
rīvāmahai
Second
rīvasva
rīvethām
rīvadhvam
Third
rīvatām
rīvetām
rīvantām
Passive
Singular
Dual
Plural
First
rīvyai
rīvyāvahai
rīvyāmahai
Second
rīvyasva
rīvyethām
rīvyadhvam
Third
rīvyatām
rīvyetām
rīvyantām
Future
Active
Singular
Dual
Plural
First
rīviṣyāmi
rīviṣyāvaḥ
rīviṣyāmaḥ
Second
rīviṣyasi
rīviṣyathaḥ
rīviṣyatha
Third
rīviṣyati
rīviṣyataḥ
rīviṣyanti
Middle
Singular
Dual
Plural
First
rīviṣye
rīviṣyāvahe
rīviṣyāmahe
Second
rīviṣyase
rīviṣyethe
rīviṣyadhve
Third
rīviṣyate
rīviṣyete
rīviṣyante
Future2
Active
Singular
Dual
Plural
First
rīvitāsmi
rīvitāsvaḥ
rīvitāsmaḥ
Second
rīvitāsi
rīvitāsthaḥ
rīvitāstha
Third
rīvitā
rīvitārau
rīvitāraḥ
Perfect
Active
Singular
Dual
Plural
First
rirīva
rirīviva
rirīvima
Second
rirīvitha
rirīvathuḥ
rirīva
Third
rirīva
rirīvatuḥ
rirīvuḥ
Middle
Singular
Dual
Plural
First
rirīve
rirīvivahe
rirīvimahe
Second
rirīviṣe
rirīvāthe
rirīvidhve
Third
rirīve
rirīvāte
rirīvire
Benedictive
Active
Singular
Dual
Plural
First
rīvyāsam
rīvyāsva
rīvyāsma
Second
rīvyāḥ
rīvyāstam
rīvyāsta
Third
rīvyāt
rīvyāstām
rīvyāsuḥ
Participles
Past Passive Participle
rīvta
m.
n.
rīvtā
f.
Past Active Participle
rīvtavat
m.
n.
rīvtavatī
f.
Present Active Participle
rīvat
m.
n.
rīvantī
f.
Present Middle Participle
rīvamāṇa
m.
n.
rīvamāṇā
f.
Present Passive Participle
rīvyamāṇa
m.
n.
rīvyamāṇā
f.
Future Active Participle
rīviṣyat
m.
n.
rīviṣyantī
f.
Future Middle Participle
rīviṣyamāṇa
m.
n.
rīviṣyamāṇā
f.
Future Passive Participle
rīvitavya
m.
n.
rīvitavyā
f.
Future Passive Participle
rīvya
m.
n.
rīvyā
f.
Future Passive Participle
rīvaṇīya
m.
n.
rīvaṇīyā
f.
Perfect Active Participle
rirīvvas
m.
n.
rirīvuṣī
f.
Perfect Middle Participle
rirīvāṇa
m.
n.
rirīvāṇā
f.
Indeclinable forms
Infinitive
rīvitum
Absolutive
rīvtvā
Absolutive
-rīvya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024