Conjugation tables of ?rīv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrīvāmi rīvāvaḥ rīvāmaḥ
Secondrīvasi rīvathaḥ rīvatha
Thirdrīvati rīvataḥ rīvanti


MiddleSingularDualPlural
Firstrīve rīvāvahe rīvāmahe
Secondrīvase rīvethe rīvadhve
Thirdrīvate rīvete rīvante


PassiveSingularDualPlural
Firstrīvye rīvyāvahe rīvyāmahe
Secondrīvyase rīvyethe rīvyadhve
Thirdrīvyate rīvyete rīvyante


Imperfect

ActiveSingularDualPlural
Firstarīvam arīvāva arīvāma
Secondarīvaḥ arīvatam arīvata
Thirdarīvat arīvatām arīvan


MiddleSingularDualPlural
Firstarīve arīvāvahi arīvāmahi
Secondarīvathāḥ arīvethām arīvadhvam
Thirdarīvata arīvetām arīvanta


PassiveSingularDualPlural
Firstarīvye arīvyāvahi arīvyāmahi
Secondarīvyathāḥ arīvyethām arīvyadhvam
Thirdarīvyata arīvyetām arīvyanta


Optative

ActiveSingularDualPlural
Firstrīveyam rīveva rīvema
Secondrīveḥ rīvetam rīveta
Thirdrīvet rīvetām rīveyuḥ


MiddleSingularDualPlural
Firstrīveya rīvevahi rīvemahi
Secondrīvethāḥ rīveyāthām rīvedhvam
Thirdrīveta rīveyātām rīveran


PassiveSingularDualPlural
Firstrīvyeya rīvyevahi rīvyemahi
Secondrīvyethāḥ rīvyeyāthām rīvyedhvam
Thirdrīvyeta rīvyeyātām rīvyeran


Imperative

ActiveSingularDualPlural
Firstrīvāṇi rīvāva rīvāma
Secondrīva rīvatam rīvata
Thirdrīvatu rīvatām rīvantu


MiddleSingularDualPlural
Firstrīvai rīvāvahai rīvāmahai
Secondrīvasva rīvethām rīvadhvam
Thirdrīvatām rīvetām rīvantām


PassiveSingularDualPlural
Firstrīvyai rīvyāvahai rīvyāmahai
Secondrīvyasva rīvyethām rīvyadhvam
Thirdrīvyatām rīvyetām rīvyantām


Future

ActiveSingularDualPlural
Firstrīviṣyāmi rīviṣyāvaḥ rīviṣyāmaḥ
Secondrīviṣyasi rīviṣyathaḥ rīviṣyatha
Thirdrīviṣyati rīviṣyataḥ rīviṣyanti


MiddleSingularDualPlural
Firstrīviṣye rīviṣyāvahe rīviṣyāmahe
Secondrīviṣyase rīviṣyethe rīviṣyadhve
Thirdrīviṣyate rīviṣyete rīviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrīvitāsmi rīvitāsvaḥ rīvitāsmaḥ
Secondrīvitāsi rīvitāsthaḥ rīvitāstha
Thirdrīvitā rīvitārau rīvitāraḥ


Perfect

ActiveSingularDualPlural
Firstrirīva rirīviva rirīvima
Secondrirīvitha rirīvathuḥ rirīva
Thirdrirīva rirīvatuḥ rirīvuḥ


MiddleSingularDualPlural
Firstrirīve rirīvivahe rirīvimahe
Secondrirīviṣe rirīvāthe rirīvidhve
Thirdrirīve rirīvāte rirīvire


Benedictive

ActiveSingularDualPlural
Firstrīvyāsam rīvyāsva rīvyāsma
Secondrīvyāḥ rīvyāstam rīvyāsta
Thirdrīvyāt rīvyāstām rīvyāsuḥ

Participles

Past Passive Participle
rīvta m. n. rīvtā f.

Past Active Participle
rīvtavat m. n. rīvtavatī f.

Present Active Participle
rīvat m. n. rīvantī f.

Present Middle Participle
rīvamāṇa m. n. rīvamāṇā f.

Present Passive Participle
rīvyamāṇa m. n. rīvyamāṇā f.

Future Active Participle
rīviṣyat m. n. rīviṣyantī f.

Future Middle Participle
rīviṣyamāṇa m. n. rīviṣyamāṇā f.

Future Passive Participle
rīvitavya m. n. rīvitavyā f.

Future Passive Participle
rīvya m. n. rīvyā f.

Future Passive Participle
rīvaṇīya m. n. rīvaṇīyā f.

Perfect Active Participle
rirīvvas m. n. rirīvuṣī f.

Perfect Middle Participle
rirīvāṇa m. n. rirīvāṇā f.

Indeclinable forms

Infinitive
rīvitum

Absolutive
rīvtvā

Absolutive
-rīvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria