Declension table of ?rīvyamāṇa

Deva

NeuterSingularDualPlural
Nominativerīvyamāṇam rīvyamāṇe rīvyamāṇāni
Vocativerīvyamāṇa rīvyamāṇe rīvyamāṇāni
Accusativerīvyamāṇam rīvyamāṇe rīvyamāṇāni
Instrumentalrīvyamāṇena rīvyamāṇābhyām rīvyamāṇaiḥ
Dativerīvyamāṇāya rīvyamāṇābhyām rīvyamāṇebhyaḥ
Ablativerīvyamāṇāt rīvyamāṇābhyām rīvyamāṇebhyaḥ
Genitiverīvyamāṇasya rīvyamāṇayoḥ rīvyamāṇānām
Locativerīvyamāṇe rīvyamāṇayoḥ rīvyamāṇeṣu

Compound rīvyamāṇa -

Adverb -rīvyamāṇam -rīvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria