Declension table of ?rīviṣyat

Deva

MasculineSingularDualPlural
Nominativerīviṣyan rīviṣyantau rīviṣyantaḥ
Vocativerīviṣyan rīviṣyantau rīviṣyantaḥ
Accusativerīviṣyantam rīviṣyantau rīviṣyataḥ
Instrumentalrīviṣyatā rīviṣyadbhyām rīviṣyadbhiḥ
Dativerīviṣyate rīviṣyadbhyām rīviṣyadbhyaḥ
Ablativerīviṣyataḥ rīviṣyadbhyām rīviṣyadbhyaḥ
Genitiverīviṣyataḥ rīviṣyatoḥ rīviṣyatām
Locativerīviṣyati rīviṣyatoḥ rīviṣyatsu

Compound rīviṣyat -

Adverb -rīviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria