Declension table of ?rīviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerīviṣyamāṇā rīviṣyamāṇe rīviṣyamāṇāḥ
Vocativerīviṣyamāṇe rīviṣyamāṇe rīviṣyamāṇāḥ
Accusativerīviṣyamāṇām rīviṣyamāṇe rīviṣyamāṇāḥ
Instrumentalrīviṣyamāṇayā rīviṣyamāṇābhyām rīviṣyamāṇābhiḥ
Dativerīviṣyamāṇāyai rīviṣyamāṇābhyām rīviṣyamāṇābhyaḥ
Ablativerīviṣyamāṇāyāḥ rīviṣyamāṇābhyām rīviṣyamāṇābhyaḥ
Genitiverīviṣyamāṇāyāḥ rīviṣyamāṇayoḥ rīviṣyamāṇānām
Locativerīviṣyamāṇāyām rīviṣyamāṇayoḥ rīviṣyamāṇāsu

Adverb -rīviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria