Declension table of ?rirīvvas

Deva

NeuterSingularDualPlural
Nominativerirīvvat rirīvuṣī rirīvvāṃsi
Vocativerirīvvat rirīvuṣī rirīvvāṃsi
Accusativerirīvvat rirīvuṣī rirīvvāṃsi
Instrumentalrirīvuṣā rirīvvadbhyām rirīvvadbhiḥ
Dativerirīvuṣe rirīvvadbhyām rirīvvadbhyaḥ
Ablativerirīvuṣaḥ rirīvvadbhyām rirīvvadbhyaḥ
Genitiverirīvuṣaḥ rirīvuṣoḥ rirīvuṣām
Locativerirīvuṣi rirīvuṣoḥ rirīvvatsu

Compound rirīvvat -

Adverb -rirīvvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria