Declension table of ?rirīvuṣī

Deva

FeminineSingularDualPlural
Nominativerirīvuṣī rirīvuṣyau rirīvuṣyaḥ
Vocativerirīvuṣi rirīvuṣyau rirīvuṣyaḥ
Accusativerirīvuṣīm rirīvuṣyau rirīvuṣīḥ
Instrumentalrirīvuṣyā rirīvuṣībhyām rirīvuṣībhiḥ
Dativerirīvuṣyai rirīvuṣībhyām rirīvuṣībhyaḥ
Ablativerirīvuṣyāḥ rirīvuṣībhyām rirīvuṣībhyaḥ
Genitiverirīvuṣyāḥ rirīvuṣyoḥ rirīvuṣīṇām
Locativerirīvuṣyām rirīvuṣyoḥ rirīvuṣīṣu

Compound rirīvuṣi - rirīvuṣī -

Adverb -rirīvuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria