Declension table of ?rīvtavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rīvtavān | rīvtavantau | rīvtavantaḥ |
Vocative | rīvtavan | rīvtavantau | rīvtavantaḥ |
Accusative | rīvtavantam | rīvtavantau | rīvtavataḥ |
Instrumental | rīvtavatā | rīvtavadbhyām | rīvtavadbhiḥ |
Dative | rīvtavate | rīvtavadbhyām | rīvtavadbhyaḥ |
Ablative | rīvtavataḥ | rīvtavadbhyām | rīvtavadbhyaḥ |
Genitive | rīvtavataḥ | rīvtavatoḥ | rīvtavatām |
Locative | rīvtavati | rīvtavatoḥ | rīvtavatsu |