Declension table of ?rīvtavat

Deva

MasculineSingularDualPlural
Nominativerīvtavān rīvtavantau rīvtavantaḥ
Vocativerīvtavan rīvtavantau rīvtavantaḥ
Accusativerīvtavantam rīvtavantau rīvtavataḥ
Instrumentalrīvtavatā rīvtavadbhyām rīvtavadbhiḥ
Dativerīvtavate rīvtavadbhyām rīvtavadbhyaḥ
Ablativerīvtavataḥ rīvtavadbhyām rīvtavadbhyaḥ
Genitiverīvtavataḥ rīvtavatoḥ rīvtavatām
Locativerīvtavati rīvtavatoḥ rīvtavatsu

Compound rīvtavat -

Adverb -rīvtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria