Declension table of ?rīviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerīviṣyamāṇam rīviṣyamāṇe rīviṣyamāṇāni
Vocativerīviṣyamāṇa rīviṣyamāṇe rīviṣyamāṇāni
Accusativerīviṣyamāṇam rīviṣyamāṇe rīviṣyamāṇāni
Instrumentalrīviṣyamāṇena rīviṣyamāṇābhyām rīviṣyamāṇaiḥ
Dativerīviṣyamāṇāya rīviṣyamāṇābhyām rīviṣyamāṇebhyaḥ
Ablativerīviṣyamāṇāt rīviṣyamāṇābhyām rīviṣyamāṇebhyaḥ
Genitiverīviṣyamāṇasya rīviṣyamāṇayoḥ rīviṣyamāṇānām
Locativerīviṣyamāṇe rīviṣyamāṇayoḥ rīviṣyamāṇeṣu

Compound rīviṣyamāṇa -

Adverb -rīviṣyamāṇam -rīviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria