Declension table of ?rīvtavat

Deva

NeuterSingularDualPlural
Nominativerīvtavat rīvtavantī rīvtavatī rīvtavanti
Vocativerīvtavat rīvtavantī rīvtavatī rīvtavanti
Accusativerīvtavat rīvtavantī rīvtavatī rīvtavanti
Instrumentalrīvtavatā rīvtavadbhyām rīvtavadbhiḥ
Dativerīvtavate rīvtavadbhyām rīvtavadbhyaḥ
Ablativerīvtavataḥ rīvtavadbhyām rīvtavadbhyaḥ
Genitiverīvtavataḥ rīvtavatoḥ rīvtavatām
Locativerīvtavati rīvtavatoḥ rīvtavatsu

Adverb -rīvtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria