तिङन्तावली ?रीव्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रीवति
रीवतः
रीवन्ति
मध्यम
रीवसि
रीवथः
रीवथ
उत्तम
रीवामि
रीवावः
रीवामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रीवते
रीवेते
रीवन्ते
मध्यम
रीवसे
रीवेथे
रीवध्वे
उत्तम
रीवे
रीवावहे
रीवामहे
कर्मणि
एक
द्वि
बहु
प्रथम
रीव्यते
रीव्येते
रीव्यन्ते
मध्यम
रीव्यसे
रीव्येथे
रीव्यध्वे
उत्तम
रीव्ये
रीव्यावहे
रीव्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अरीवत्
अरीवताम्
अरीवन्
मध्यम
अरीवः
अरीवतम्
अरीवत
उत्तम
अरीवम्
अरीवाव
अरीवाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अरीवत
अरीवेताम्
अरीवन्त
मध्यम
अरीवथाः
अरीवेथाम्
अरीवध्वम्
उत्तम
अरीवे
अरीवावहि
अरीवामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अरीव्यत
अरीव्येताम्
अरीव्यन्त
मध्यम
अरीव्यथाः
अरीव्येथाम्
अरीव्यध्वम्
उत्तम
अरीव्ये
अरीव्यावहि
अरीव्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रीवेत्
रीवेताम्
रीवेयुः
मध्यम
रीवेः
रीवेतम्
रीवेत
उत्तम
रीवेयम्
रीवेव
रीवेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रीवेत
रीवेयाताम्
रीवेरन्
मध्यम
रीवेथाः
रीवेयाथाम्
रीवेध्वम्
उत्तम
रीवेय
रीवेवहि
रीवेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
रीव्येत
रीव्येयाताम्
रीव्येरन्
मध्यम
रीव्येथाः
रीव्येयाथाम्
रीव्येध्वम्
उत्तम
रीव्येय
रीव्येवहि
रीव्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रीवतु
रीवताम्
रीवन्तु
मध्यम
रीव
रीवतम्
रीवत
उत्तम
रीवाणि
रीवाव
रीवाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रीवताम्
रीवेताम्
रीवन्ताम्
मध्यम
रीवस्व
रीवेथाम्
रीवध्वम्
उत्तम
रीवै
रीवावहै
रीवामहै
कर्मणि
एक
द्वि
बहु
प्रथम
रीव्यताम्
रीव्येताम्
रीव्यन्ताम्
मध्यम
रीव्यस्व
रीव्येथाम्
रीव्यध्वम्
उत्तम
रीव्यै
रीव्यावहै
रीव्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रीविष्यति
रीविष्यतः
रीविष्यन्ति
मध्यम
रीविष्यसि
रीविष्यथः
रीविष्यथ
उत्तम
रीविष्यामि
रीविष्यावः
रीविष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रीविष्यते
रीविष्येते
रीविष्यन्ते
मध्यम
रीविष्यसे
रीविष्येथे
रीविष्यध्वे
उत्तम
रीविष्ये
रीविष्यावहे
रीविष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रीविता
रीवितारौ
रीवितारः
मध्यम
रीवितासि
रीवितास्थः
रीवितास्थ
उत्तम
रीवितास्मि
रीवितास्वः
रीवितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रिरीव
रिरीवतुः
रिरीवुः
मध्यम
रिरीविथ
रिरीवथुः
रिरीव
उत्तम
रिरीव
रिरीविव
रिरीविम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रिरीवे
रिरीवाते
रिरीविरे
मध्यम
रिरीविषे
रिरीवाथे
रिरीविध्वे
उत्तम
रिरीवे
रिरीविवहे
रिरीविमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रीव्यात्
रीव्यास्ताम्
रीव्यासुः
मध्यम
रीव्याः
रीव्यास्तम्
रीव्यास्त
उत्तम
रीव्यासम्
रीव्यास्व
रीव्यास्म
कृदन्त
क्त
रीव्त
m.
n.
रीव्ता
f.
क्तवतु
रीव्तवत्
m.
n.
रीव्तवती
f.
शतृ
रीवत्
m.
n.
रीवन्ती
f.
शानच्
रीवमाण
m.
n.
रीवमाणा
f.
शानच् कर्मणि
रीव्यमाण
m.
n.
रीव्यमाणा
f.
लुडादेश पर
रीविष्यत्
m.
n.
रीविष्यन्ती
f.
लुडादेश आत्म
रीविष्यमाण
m.
n.
रीविष्यमाणा
f.
तव्य
रीवितव्य
m.
n.
रीवितव्या
f.
यत्
रीव्य
m.
n.
रीव्या
f.
अनीयर्
रीवणीय
m.
n.
रीवणीया
f.
लिडादेश पर
रिरीव्वस्
m.
n.
रिरीवुषी
f.
लिडादेश आत्म
रिरीवाण
m.
n.
रिरीवाणा
f.
अव्यय
तुमुन्
रीवितुम्
क्त्वा
रीव्त्वा
ल्यप्
॰रीव्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025