तिङन्तावली ?रीव्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरीवति रीवतः रीवन्ति
मध्यमरीवसि रीवथः रीवथ
उत्तमरीवामि रीवावः रीवामः


आत्मनेपदेएकद्विबहु
प्रथमरीवते रीवेते रीवन्ते
मध्यमरीवसे रीवेथे रीवध्वे
उत्तमरीवे रीवावहे रीवामहे


कर्मणिएकद्विबहु
प्रथमरीव्यते रीव्येते रीव्यन्ते
मध्यमरीव्यसे रीव्येथे रीव्यध्वे
उत्तमरीव्ये रीव्यावहे रीव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरीवत् अरीवताम् अरीवन्
मध्यमअरीवः अरीवतम् अरीवत
उत्तमअरीवम् अरीवाव अरीवाम


आत्मनेपदेएकद्विबहु
प्रथमअरीवत अरीवेताम् अरीवन्त
मध्यमअरीवथाः अरीवेथाम् अरीवध्वम्
उत्तमअरीवे अरीवावहि अरीवामहि


कर्मणिएकद्विबहु
प्रथमअरीव्यत अरीव्येताम् अरीव्यन्त
मध्यमअरीव्यथाः अरीव्येथाम् अरीव्यध्वम्
उत्तमअरीव्ये अरीव्यावहि अरीव्यामहि


लिङ्

परस्मैपदेएकद्विबहु
प्रथमरीवेत् रीवेताम् रीवेयुः
मध्यमरीवेः रीवेतम् रीवेत
उत्तमरीवेयम् रीवेव रीवेम


आत्मनेपदेएकद्विबहु
प्रथमरीवेत रीवेयाताम् रीवेरन्
मध्यमरीवेथाः रीवेयाथाम् रीवेध्वम्
उत्तमरीवेय रीवेवहि रीवेमहि


कर्मणिएकद्विबहु
प्रथमरीव्येत रीव्येयाताम् रीव्येरन्
मध्यमरीव्येथाः रीव्येयाथाम् रीव्येध्वम्
उत्तमरीव्येय रीव्येवहि रीव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरीवतु रीवताम् रीवन्तु
मध्यमरीव रीवतम् रीवत
उत्तमरीवाणि रीवाव रीवाम


आत्मनेपदेएकद्विबहु
प्रथमरीवताम् रीवेताम् रीवन्ताम्
मध्यमरीवस्व रीवेथाम् रीवध्वम्
उत्तमरीवै रीवावहै रीवामहै


कर्मणिएकद्विबहु
प्रथमरीव्यताम् रीव्येताम् रीव्यन्ताम्
मध्यमरीव्यस्व रीव्येथाम् रीव्यध्वम्
उत्तमरीव्यै रीव्यावहै रीव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरीविष्यति रीविष्यतः रीविष्यन्ति
मध्यमरीविष्यसि रीविष्यथः रीविष्यथ
उत्तमरीविष्यामि रीविष्यावः रीविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरीविष्यते रीविष्येते रीविष्यन्ते
मध्यमरीविष्यसे रीविष्येथे रीविष्यध्वे
उत्तमरीविष्ये रीविष्यावहे रीविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरीविता रीवितारौ रीवितारः
मध्यमरीवितासि रीवितास्थः रीवितास्थ
उत्तमरीवितास्मि रीवितास्वः रीवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरिरीव रिरीवतुः रिरीवुः
मध्यमरिरीविथ रिरीवथुः रिरीव
उत्तमरिरीव रिरीविव रिरीविम


आत्मनेपदेएकद्विबहु
प्रथमरिरीवे रिरीवाते रिरीविरे
मध्यमरिरीविषे रिरीवाथे रिरीविध्वे
उत्तमरिरीवे रिरीविवहे रिरीविमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरीव्यात् रीव्यास्ताम् रीव्यासुः
मध्यमरीव्याः रीव्यास्तम् रीव्यास्त
उत्तमरीव्यासम् रीव्यास्व रीव्यास्म

कृदन्त

क्त
रीव्त m. n. रीव्ता f.

क्तवतु
रीव्तवत् m. n. रीव्तवती f.

शतृ
रीवत् m. n. रीवन्ती f.

शानच्
रीवमाण m. n. रीवमाणा f.

शानच् कर्मणि
रीव्यमाण m. n. रीव्यमाणा f.

लुडादेश पर
रीविष्यत् m. n. रीविष्यन्ती f.

लुडादेश आत्म
रीविष्यमाण m. n. रीविष्यमाणा f.

तव्य
रीवितव्य m. n. रीवितव्या f.

यत्
रीव्य m. n. रीव्या f.

अनीयर्
रीवणीय m. n. रीवणीया f.

लिडादेश पर
रिरीव्वस् m. n. रिरीवुषी f.

लिडादेश आत्म
रिरीवाण m. n. रिरीवाणा f.

अव्यय

तुमुन्
रीवितुम्

क्त्वा
रीव्त्वा

ल्यप्
॰रीव्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria