Declension table of ?rīvantī

Deva

FeminineSingularDualPlural
Nominativerīvantī rīvantyau rīvantyaḥ
Vocativerīvanti rīvantyau rīvantyaḥ
Accusativerīvantīm rīvantyau rīvantīḥ
Instrumentalrīvantyā rīvantībhyām rīvantībhiḥ
Dativerīvantyai rīvantībhyām rīvantībhyaḥ
Ablativerīvantyāḥ rīvantībhyām rīvantībhyaḥ
Genitiverīvantyāḥ rīvantyoḥ rīvantīnām
Locativerīvantyām rīvantyoḥ rīvantīṣu

Compound rīvanti - rīvantī -

Adverb -rīvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria