Declension table of ?rīvta

Deva

MasculineSingularDualPlural
Nominativerīvtaḥ rīvtau rīvtāḥ
Vocativerīvta rīvtau rīvtāḥ
Accusativerīvtam rīvtau rīvtān
Instrumentalrīvtena rīvtābhyām rīvtaiḥ rīvtebhiḥ
Dativerīvtāya rīvtābhyām rīvtebhyaḥ
Ablativerīvtāt rīvtābhyām rīvtebhyaḥ
Genitiverīvtasya rīvtayoḥ rīvtānām
Locativerīvte rīvtayoḥ rīvteṣu

Compound rīvta -

Adverb -rīvtam -rīvtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria