Declension table of ?rīvaṇīya

Deva

NeuterSingularDualPlural
Nominativerīvaṇīyam rīvaṇīye rīvaṇīyāni
Vocativerīvaṇīya rīvaṇīye rīvaṇīyāni
Accusativerīvaṇīyam rīvaṇīye rīvaṇīyāni
Instrumentalrīvaṇīyena rīvaṇīyābhyām rīvaṇīyaiḥ
Dativerīvaṇīyāya rīvaṇīyābhyām rīvaṇīyebhyaḥ
Ablativerīvaṇīyāt rīvaṇīyābhyām rīvaṇīyebhyaḥ
Genitiverīvaṇīyasya rīvaṇīyayoḥ rīvaṇīyānām
Locativerīvaṇīye rīvaṇīyayoḥ rīvaṇīyeṣu

Compound rīvaṇīya -

Adverb -rīvaṇīyam -rīvaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria