Declension table of ?rīviṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rīviṣyantī | rīviṣyantyau | rīviṣyantyaḥ |
Vocative | rīviṣyanti | rīviṣyantyau | rīviṣyantyaḥ |
Accusative | rīviṣyantīm | rīviṣyantyau | rīviṣyantīḥ |
Instrumental | rīviṣyantyā | rīviṣyantībhyām | rīviṣyantībhiḥ |
Dative | rīviṣyantyai | rīviṣyantībhyām | rīviṣyantībhyaḥ |
Ablative | rīviṣyantyāḥ | rīviṣyantībhyām | rīviṣyantībhyaḥ |
Genitive | rīviṣyantyāḥ | rīviṣyantyoḥ | rīviṣyantīnām |
Locative | rīviṣyantyām | rīviṣyantyoḥ | rīviṣyantīṣu |