Declension table of ?rīvaṇīya

Deva

MasculineSingularDualPlural
Nominativerīvaṇīyaḥ rīvaṇīyau rīvaṇīyāḥ
Vocativerīvaṇīya rīvaṇīyau rīvaṇīyāḥ
Accusativerīvaṇīyam rīvaṇīyau rīvaṇīyān
Instrumentalrīvaṇīyena rīvaṇīyābhyām rīvaṇīyaiḥ rīvaṇīyebhiḥ
Dativerīvaṇīyāya rīvaṇīyābhyām rīvaṇīyebhyaḥ
Ablativerīvaṇīyāt rīvaṇīyābhyām rīvaṇīyebhyaḥ
Genitiverīvaṇīyasya rīvaṇīyayoḥ rīvaṇīyānām
Locativerīvaṇīye rīvaṇīyayoḥ rīvaṇīyeṣu

Compound rīvaṇīya -

Adverb -rīvaṇīyam -rīvaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria