Declension table of ?rirīvāṇā

Deva

FeminineSingularDualPlural
Nominativerirīvāṇā rirīvāṇe rirīvāṇāḥ
Vocativerirīvāṇe rirīvāṇe rirīvāṇāḥ
Accusativerirīvāṇām rirīvāṇe rirīvāṇāḥ
Instrumentalrirīvāṇayā rirīvāṇābhyām rirīvāṇābhiḥ
Dativerirīvāṇāyai rirīvāṇābhyām rirīvāṇābhyaḥ
Ablativerirīvāṇāyāḥ rirīvāṇābhyām rirīvāṇābhyaḥ
Genitiverirīvāṇāyāḥ rirīvāṇayoḥ rirīvāṇānām
Locativerirīvāṇāyām rirīvāṇayoḥ rirīvāṇāsu

Adverb -rirīvāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria