Declension table of ?rīvyamāṇā

Deva

FeminineSingularDualPlural
Nominativerīvyamāṇā rīvyamāṇe rīvyamāṇāḥ
Vocativerīvyamāṇe rīvyamāṇe rīvyamāṇāḥ
Accusativerīvyamāṇām rīvyamāṇe rīvyamāṇāḥ
Instrumentalrīvyamāṇayā rīvyamāṇābhyām rīvyamāṇābhiḥ
Dativerīvyamāṇāyai rīvyamāṇābhyām rīvyamāṇābhyaḥ
Ablativerīvyamāṇāyāḥ rīvyamāṇābhyām rīvyamāṇābhyaḥ
Genitiverīvyamāṇāyāḥ rīvyamāṇayoḥ rīvyamāṇānām
Locativerīvyamāṇāyām rīvyamāṇayoḥ rīvyamāṇāsu

Adverb -rīvyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria