Declension table of ?rirīvvas

Deva

MasculineSingularDualPlural
Nominativerirīvvān rirīvvāṃsau rirīvvāṃsaḥ
Vocativerirīvvan rirīvvāṃsau rirīvvāṃsaḥ
Accusativerirīvvāṃsam rirīvvāṃsau rirīvuṣaḥ
Instrumentalrirīvuṣā rirīvvadbhyām rirīvvadbhiḥ
Dativerirīvuṣe rirīvvadbhyām rirīvvadbhyaḥ
Ablativerirīvuṣaḥ rirīvvadbhyām rirīvvadbhyaḥ
Genitiverirīvuṣaḥ rirīvuṣoḥ rirīvuṣām
Locativerirīvuṣi rirīvuṣoḥ rirīvvatsu

Compound rirīvvat -

Adverb -rirīvvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria