Conjugation tables of ?raṅg

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstraṅgāmi raṅgāvaḥ raṅgāmaḥ
Secondraṅgasi raṅgathaḥ raṅgatha
Thirdraṅgati raṅgataḥ raṅganti


MiddleSingularDualPlural
Firstraṅge raṅgāvahe raṅgāmahe
Secondraṅgase raṅgethe raṅgadhve
Thirdraṅgate raṅgete raṅgante


PassiveSingularDualPlural
Firstraṅgye raṅgyāvahe raṅgyāmahe
Secondraṅgyase raṅgyethe raṅgyadhve
Thirdraṅgyate raṅgyete raṅgyante


Imperfect

ActiveSingularDualPlural
Firstaraṅgam araṅgāva araṅgāma
Secondaraṅgaḥ araṅgatam araṅgata
Thirdaraṅgat araṅgatām araṅgan


MiddleSingularDualPlural
Firstaraṅge araṅgāvahi araṅgāmahi
Secondaraṅgathāḥ araṅgethām araṅgadhvam
Thirdaraṅgata araṅgetām araṅganta


PassiveSingularDualPlural
Firstaraṅgye araṅgyāvahi araṅgyāmahi
Secondaraṅgyathāḥ araṅgyethām araṅgyadhvam
Thirdaraṅgyata araṅgyetām araṅgyanta


Optative

ActiveSingularDualPlural
Firstraṅgeyam raṅgeva raṅgema
Secondraṅgeḥ raṅgetam raṅgeta
Thirdraṅget raṅgetām raṅgeyuḥ


MiddleSingularDualPlural
Firstraṅgeya raṅgevahi raṅgemahi
Secondraṅgethāḥ raṅgeyāthām raṅgedhvam
Thirdraṅgeta raṅgeyātām raṅgeran


PassiveSingularDualPlural
Firstraṅgyeya raṅgyevahi raṅgyemahi
Secondraṅgyethāḥ raṅgyeyāthām raṅgyedhvam
Thirdraṅgyeta raṅgyeyātām raṅgyeran


Imperative

ActiveSingularDualPlural
Firstraṅgāṇi raṅgāva raṅgāma
Secondraṅga raṅgatam raṅgata
Thirdraṅgatu raṅgatām raṅgantu


MiddleSingularDualPlural
Firstraṅgai raṅgāvahai raṅgāmahai
Secondraṅgasva raṅgethām raṅgadhvam
Thirdraṅgatām raṅgetām raṅgantām


PassiveSingularDualPlural
Firstraṅgyai raṅgyāvahai raṅgyāmahai
Secondraṅgyasva raṅgyethām raṅgyadhvam
Thirdraṅgyatām raṅgyetām raṅgyantām


Future

ActiveSingularDualPlural
Firstraṅgiṣyāmi raṅgiṣyāvaḥ raṅgiṣyāmaḥ
Secondraṅgiṣyasi raṅgiṣyathaḥ raṅgiṣyatha
Thirdraṅgiṣyati raṅgiṣyataḥ raṅgiṣyanti


MiddleSingularDualPlural
Firstraṅgiṣye raṅgiṣyāvahe raṅgiṣyāmahe
Secondraṅgiṣyase raṅgiṣyethe raṅgiṣyadhve
Thirdraṅgiṣyate raṅgiṣyete raṅgiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstraṅgitāsmi raṅgitāsvaḥ raṅgitāsmaḥ
Secondraṅgitāsi raṅgitāsthaḥ raṅgitāstha
Thirdraṅgitā raṅgitārau raṅgitāraḥ


Perfect

ActiveSingularDualPlural
Firstraraṅga raraṅgiva raraṅgima
Secondraraṅgitha raraṅgathuḥ raraṅga
Thirdraraṅga raraṅgatuḥ raraṅguḥ


MiddleSingularDualPlural
Firstraraṅge raraṅgivahe raraṅgimahe
Secondraraṅgiṣe raraṅgāthe raraṅgidhve
Thirdraraṅge raraṅgāte raraṅgire


Benedictive

ActiveSingularDualPlural
Firstraṅgyāsam raṅgyāsva raṅgyāsma
Secondraṅgyāḥ raṅgyāstam raṅgyāsta
Thirdraṅgyāt raṅgyāstām raṅgyāsuḥ

Participles

Past Passive Participle
raṅgita m. n. raṅgitā f.

Past Active Participle
raṅgitavat m. n. raṅgitavatī f.

Present Active Participle
raṅgat m. n. raṅgantī f.

Present Middle Participle
raṅgamāṇa m. n. raṅgamāṇā f.

Present Passive Participle
raṅgyamāṇa m. n. raṅgyamāṇā f.

Future Active Participle
raṅgiṣyat m. n. raṅgiṣyantī f.

Future Middle Participle
raṅgiṣyamāṇa m. n. raṅgiṣyamāṇā f.

Future Passive Participle
raṅgitavya m. n. raṅgitavyā f.

Future Passive Participle
raṅgya m. n. raṅgyā f.

Future Passive Participle
raṅgaṇīya m. n. raṅgaṇīyā f.

Perfect Active Participle
raraṅgvas m. n. raraṅguṣī f.

Perfect Middle Participle
raraṅgāṇa m. n. raraṅgāṇā f.

Indeclinable forms

Infinitive
raṅgitum

Absolutive
raṅgitvā

Absolutive
-raṅgya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria