Declension table of ?raṅgaṇīya

Deva

MasculineSingularDualPlural
Nominativeraṅgaṇīyaḥ raṅgaṇīyau raṅgaṇīyāḥ
Vocativeraṅgaṇīya raṅgaṇīyau raṅgaṇīyāḥ
Accusativeraṅgaṇīyam raṅgaṇīyau raṅgaṇīyān
Instrumentalraṅgaṇīyena raṅgaṇīyābhyām raṅgaṇīyaiḥ raṅgaṇīyebhiḥ
Dativeraṅgaṇīyāya raṅgaṇīyābhyām raṅgaṇīyebhyaḥ
Ablativeraṅgaṇīyāt raṅgaṇīyābhyām raṅgaṇīyebhyaḥ
Genitiveraṅgaṇīyasya raṅgaṇīyayoḥ raṅgaṇīyānām
Locativeraṅgaṇīye raṅgaṇīyayoḥ raṅgaṇīyeṣu

Compound raṅgaṇīya -

Adverb -raṅgaṇīyam -raṅgaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria