तिङन्तावली ?रङ्ग्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरङ्गति रङ्गतः रङ्गन्ति
मध्यमरङ्गसि रङ्गथः रङ्गथ
उत्तमरङ्गामि रङ्गावः रङ्गामः


आत्मनेपदेएकद्विबहु
प्रथमरङ्गते रङ्गेते रङ्गन्ते
मध्यमरङ्गसे रङ्गेथे रङ्गध्वे
उत्तमरङ्गे रङ्गावहे रङ्गामहे


कर्मणिएकद्विबहु
प्रथमरङ्ग्यते रङ्ग्येते रङ्ग्यन्ते
मध्यमरङ्ग्यसे रङ्ग्येथे रङ्ग्यध्वे
उत्तमरङ्ग्ये रङ्ग्यावहे रङ्ग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरङ्गत् अरङ्गताम् अरङ्गन्
मध्यमअरङ्गः अरङ्गतम् अरङ्गत
उत्तमअरङ्गम् अरङ्गाव अरङ्गाम


आत्मनेपदेएकद्विबहु
प्रथमअरङ्गत अरङ्गेताम् अरङ्गन्त
मध्यमअरङ्गथाः अरङ्गेथाम् अरङ्गध्वम्
उत्तमअरङ्गे अरङ्गावहि अरङ्गामहि


कर्मणिएकद्विबहु
प्रथमअरङ्ग्यत अरङ्ग्येताम् अरङ्ग्यन्त
मध्यमअरङ्ग्यथाः अरङ्ग्येथाम् अरङ्ग्यध्वम्
उत्तमअरङ्ग्ये अरङ्ग्यावहि अरङ्ग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरङ्गेत् रङ्गेताम् रङ्गेयुः
मध्यमरङ्गेः रङ्गेतम् रङ्गेत
उत्तमरङ्गेयम् रङ्गेव रङ्गेम


आत्मनेपदेएकद्विबहु
प्रथमरङ्गेत रङ्गेयाताम् रङ्गेरन्
मध्यमरङ्गेथाः रङ्गेयाथाम् रङ्गेध्वम्
उत्तमरङ्गेय रङ्गेवहि रङ्गेमहि


कर्मणिएकद्विबहु
प्रथमरङ्ग्येत रङ्ग्येयाताम् रङ्ग्येरन्
मध्यमरङ्ग्येथाः रङ्ग्येयाथाम् रङ्ग्येध्वम्
उत्तमरङ्ग्येय रङ्ग्येवहि रङ्ग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरङ्गतु रङ्गताम् रङ्गन्तु
मध्यमरङ्ग रङ्गतम् रङ्गत
उत्तमरङ्गाणि रङ्गाव रङ्गाम


आत्मनेपदेएकद्विबहु
प्रथमरङ्गताम् रङ्गेताम् रङ्गन्ताम्
मध्यमरङ्गस्व रङ्गेथाम् रङ्गध्वम्
उत्तमरङ्गै रङ्गावहै रङ्गामहै


कर्मणिएकद्विबहु
प्रथमरङ्ग्यताम् रङ्ग्येताम् रङ्ग्यन्ताम्
मध्यमरङ्ग्यस्व रङ्ग्येथाम् रङ्ग्यध्वम्
उत्तमरङ्ग्यै रङ्ग्यावहै रङ्ग्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरङ्गिष्यति रङ्गिष्यतः रङ्गिष्यन्ति
मध्यमरङ्गिष्यसि रङ्गिष्यथः रङ्गिष्यथ
उत्तमरङ्गिष्यामि रङ्गिष्यावः रङ्गिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरङ्गिष्यते रङ्गिष्येते रङ्गिष्यन्ते
मध्यमरङ्गिष्यसे रङ्गिष्येथे रङ्गिष्यध्वे
उत्तमरङ्गिष्ये रङ्गिष्यावहे रङ्गिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरङ्गिता रङ्गितारौ रङ्गितारः
मध्यमरङ्गितासि रङ्गितास्थः रङ्गितास्थ
उत्तमरङ्गितास्मि रङ्गितास्वः रङ्गितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमररङ्ग ररङ्गतुः ररङ्गुः
मध्यमररङ्गिथ ररङ्गथुः ररङ्ग
उत्तमररङ्ग ररङ्गिव ररङ्गिम


आत्मनेपदेएकद्विबहु
प्रथमररङ्गे ररङ्गाते ररङ्गिरे
मध्यमररङ्गिषे ररङ्गाथे ररङ्गिध्वे
उत्तमररङ्गे ररङ्गिवहे ररङ्गिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरङ्ग्यात् रङ्ग्यास्ताम् रङ्ग्यासुः
मध्यमरङ्ग्याः रङ्ग्यास्तम् रङ्ग्यास्त
उत्तमरङ्ग्यासम् रङ्ग्यास्व रङ्ग्यास्म

कृदन्त

क्त
रङ्गित m. n. रङ्गिता f.

क्तवतु
रङ्गितवत् m. n. रङ्गितवती f.

शतृ
रङ्गत् m. n. रङ्गन्ती f.

शानच्
रङ्गमाण m. n. रङ्गमाणा f.

शानच् कर्मणि
रङ्ग्यमाण m. n. रङ्ग्यमाणा f.

लुडादेश पर
रङ्गिष्यत् m. n. रङ्गिष्यन्ती f.

लुडादेश आत्म
रङ्गिष्यमाण m. n. रङ्गिष्यमाणा f.

तव्य
रङ्गितव्य m. n. रङ्गितव्या f.

यत्
रङ्ग्य m. n. रङ्ग्या f.

अनीयर्
रङ्गणीय m. n. रङ्गणीया f.

लिडादेश पर
ररङ्ग्वस् m. n. ररङ्गुषी f.

लिडादेश आत्म
ररङ्गाण m. n. ररङ्गाणा f.

अव्यय

तुमुन्
रङ्गितुम्

क्त्वा
रङ्गित्वा

ल्यप्
॰रङ्ग्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria