Declension table of ?raṅgiṣyat

Deva

NeuterSingularDualPlural
Nominativeraṅgiṣyat raṅgiṣyantī raṅgiṣyatī raṅgiṣyanti
Vocativeraṅgiṣyat raṅgiṣyantī raṅgiṣyatī raṅgiṣyanti
Accusativeraṅgiṣyat raṅgiṣyantī raṅgiṣyatī raṅgiṣyanti
Instrumentalraṅgiṣyatā raṅgiṣyadbhyām raṅgiṣyadbhiḥ
Dativeraṅgiṣyate raṅgiṣyadbhyām raṅgiṣyadbhyaḥ
Ablativeraṅgiṣyataḥ raṅgiṣyadbhyām raṅgiṣyadbhyaḥ
Genitiveraṅgiṣyataḥ raṅgiṣyatoḥ raṅgiṣyatām
Locativeraṅgiṣyati raṅgiṣyatoḥ raṅgiṣyatsu

Adverb -raṅgiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria