Declension table of ?raṅgat

Deva

MasculineSingularDualPlural
Nominativeraṅgan raṅgantau raṅgantaḥ
Vocativeraṅgan raṅgantau raṅgantaḥ
Accusativeraṅgantam raṅgantau raṅgataḥ
Instrumentalraṅgatā raṅgadbhyām raṅgadbhiḥ
Dativeraṅgate raṅgadbhyām raṅgadbhyaḥ
Ablativeraṅgataḥ raṅgadbhyām raṅgadbhyaḥ
Genitiveraṅgataḥ raṅgatoḥ raṅgatām
Locativeraṅgati raṅgatoḥ raṅgatsu

Compound raṅgat -

Adverb -raṅgantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria