Declension table of ?raraṅgāṇa

Deva

MasculineSingularDualPlural
Nominativeraraṅgāṇaḥ raraṅgāṇau raraṅgāṇāḥ
Vocativeraraṅgāṇa raraṅgāṇau raraṅgāṇāḥ
Accusativeraraṅgāṇam raraṅgāṇau raraṅgāṇān
Instrumentalraraṅgāṇena raraṅgāṇābhyām raraṅgāṇaiḥ raraṅgāṇebhiḥ
Dativeraraṅgāṇāya raraṅgāṇābhyām raraṅgāṇebhyaḥ
Ablativeraraṅgāṇāt raraṅgāṇābhyām raraṅgāṇebhyaḥ
Genitiveraraṅgāṇasya raraṅgāṇayoḥ raraṅgāṇānām
Locativeraraṅgāṇe raraṅgāṇayoḥ raraṅgāṇeṣu

Compound raraṅgāṇa -

Adverb -raraṅgāṇam -raraṅgāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria