Declension table of ?raṅgamāṇā

Deva

FeminineSingularDualPlural
Nominativeraṅgamāṇā raṅgamāṇe raṅgamāṇāḥ
Vocativeraṅgamāṇe raṅgamāṇe raṅgamāṇāḥ
Accusativeraṅgamāṇām raṅgamāṇe raṅgamāṇāḥ
Instrumentalraṅgamāṇayā raṅgamāṇābhyām raṅgamāṇābhiḥ
Dativeraṅgamāṇāyai raṅgamāṇābhyām raṅgamāṇābhyaḥ
Ablativeraṅgamāṇāyāḥ raṅgamāṇābhyām raṅgamāṇābhyaḥ
Genitiveraṅgamāṇāyāḥ raṅgamāṇayoḥ raṅgamāṇānām
Locativeraṅgamāṇāyām raṅgamāṇayoḥ raṅgamāṇāsu

Adverb -raṅgamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria