Declension table of ?raṅgiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeraṅgiṣyamāṇā raṅgiṣyamāṇe raṅgiṣyamāṇāḥ
Vocativeraṅgiṣyamāṇe raṅgiṣyamāṇe raṅgiṣyamāṇāḥ
Accusativeraṅgiṣyamāṇām raṅgiṣyamāṇe raṅgiṣyamāṇāḥ
Instrumentalraṅgiṣyamāṇayā raṅgiṣyamāṇābhyām raṅgiṣyamāṇābhiḥ
Dativeraṅgiṣyamāṇāyai raṅgiṣyamāṇābhyām raṅgiṣyamāṇābhyaḥ
Ablativeraṅgiṣyamāṇāyāḥ raṅgiṣyamāṇābhyām raṅgiṣyamāṇābhyaḥ
Genitiveraṅgiṣyamāṇāyāḥ raṅgiṣyamāṇayoḥ raṅgiṣyamāṇānām
Locativeraṅgiṣyamāṇāyām raṅgiṣyamāṇayoḥ raṅgiṣyamāṇāsu

Adverb -raṅgiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria