Declension table of ?raṅgamāṇa

Deva

MasculineSingularDualPlural
Nominativeraṅgamāṇaḥ raṅgamāṇau raṅgamāṇāḥ
Vocativeraṅgamāṇa raṅgamāṇau raṅgamāṇāḥ
Accusativeraṅgamāṇam raṅgamāṇau raṅgamāṇān
Instrumentalraṅgamāṇena raṅgamāṇābhyām raṅgamāṇaiḥ raṅgamāṇebhiḥ
Dativeraṅgamāṇāya raṅgamāṇābhyām raṅgamāṇebhyaḥ
Ablativeraṅgamāṇāt raṅgamāṇābhyām raṅgamāṇebhyaḥ
Genitiveraṅgamāṇasya raṅgamāṇayoḥ raṅgamāṇānām
Locativeraṅgamāṇe raṅgamāṇayoḥ raṅgamāṇeṣu

Compound raṅgamāṇa -

Adverb -raṅgamāṇam -raṅgamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria