Declension table of ?raṅgyamāṇā

Deva

FeminineSingularDualPlural
Nominativeraṅgyamāṇā raṅgyamāṇe raṅgyamāṇāḥ
Vocativeraṅgyamāṇe raṅgyamāṇe raṅgyamāṇāḥ
Accusativeraṅgyamāṇām raṅgyamāṇe raṅgyamāṇāḥ
Instrumentalraṅgyamāṇayā raṅgyamāṇābhyām raṅgyamāṇābhiḥ
Dativeraṅgyamāṇāyai raṅgyamāṇābhyām raṅgyamāṇābhyaḥ
Ablativeraṅgyamāṇāyāḥ raṅgyamāṇābhyām raṅgyamāṇābhyaḥ
Genitiveraṅgyamāṇāyāḥ raṅgyamāṇayoḥ raṅgyamāṇānām
Locativeraṅgyamāṇāyām raṅgyamāṇayoḥ raṅgyamāṇāsu

Adverb -raṅgyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria