Declension table of ?raraṅgvas

Deva

MasculineSingularDualPlural
Nominativeraraṅgvān raraṅgvāṃsau raraṅgvāṃsaḥ
Vocativeraraṅgvan raraṅgvāṃsau raraṅgvāṃsaḥ
Accusativeraraṅgvāṃsam raraṅgvāṃsau raraṅguṣaḥ
Instrumentalraraṅguṣā raraṅgvadbhyām raraṅgvadbhiḥ
Dativeraraṅguṣe raraṅgvadbhyām raraṅgvadbhyaḥ
Ablativeraraṅguṣaḥ raraṅgvadbhyām raraṅgvadbhyaḥ
Genitiveraraṅguṣaḥ raraṅguṣoḥ raraṅguṣām
Locativeraraṅguṣi raraṅguṣoḥ raraṅgvatsu

Compound raraṅgvat -

Adverb -raraṅgvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria