Declension table of ?raraṅgvas

Deva

NeuterSingularDualPlural
Nominativeraraṅgvat raraṅguṣī raraṅgvāṃsi
Vocativeraraṅgvat raraṅguṣī raraṅgvāṃsi
Accusativeraraṅgvat raraṅguṣī raraṅgvāṃsi
Instrumentalraraṅguṣā raraṅgvadbhyām raraṅgvadbhiḥ
Dativeraraṅguṣe raraṅgvadbhyām raraṅgvadbhyaḥ
Ablativeraraṅguṣaḥ raraṅgvadbhyām raraṅgvadbhyaḥ
Genitiveraraṅguṣaḥ raraṅguṣoḥ raraṅguṣām
Locativeraraṅguṣi raraṅguṣoḥ raraṅgvatsu

Compound raraṅgvat -

Adverb -raraṅgvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria