Declension table of ?raraṅgāṇā

Deva

FeminineSingularDualPlural
Nominativeraraṅgāṇā raraṅgāṇe raraṅgāṇāḥ
Vocativeraraṅgāṇe raraṅgāṇe raraṅgāṇāḥ
Accusativeraraṅgāṇām raraṅgāṇe raraṅgāṇāḥ
Instrumentalraraṅgāṇayā raraṅgāṇābhyām raraṅgāṇābhiḥ
Dativeraraṅgāṇāyai raraṅgāṇābhyām raraṅgāṇābhyaḥ
Ablativeraraṅgāṇāyāḥ raraṅgāṇābhyām raraṅgāṇābhyaḥ
Genitiveraraṅgāṇāyāḥ raraṅgāṇayoḥ raraṅgāṇānām
Locativeraraṅgāṇāyām raraṅgāṇayoḥ raraṅgāṇāsu

Adverb -raraṅgāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria