Declension table of ?raṅgaṇīyā

Deva

FeminineSingularDualPlural
Nominativeraṅgaṇīyā raṅgaṇīye raṅgaṇīyāḥ
Vocativeraṅgaṇīye raṅgaṇīye raṅgaṇīyāḥ
Accusativeraṅgaṇīyām raṅgaṇīye raṅgaṇīyāḥ
Instrumentalraṅgaṇīyayā raṅgaṇīyābhyām raṅgaṇīyābhiḥ
Dativeraṅgaṇīyāyai raṅgaṇīyābhyām raṅgaṇīyābhyaḥ
Ablativeraṅgaṇīyāyāḥ raṅgaṇīyābhyām raṅgaṇīyābhyaḥ
Genitiveraṅgaṇīyāyāḥ raṅgaṇīyayoḥ raṅgaṇīyānām
Locativeraṅgaṇīyāyām raṅgaṇīyayoḥ raṅgaṇīyāsu

Adverb -raṅgaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria