Declension table of ?raṅgitavat

Deva

MasculineSingularDualPlural
Nominativeraṅgitavān raṅgitavantau raṅgitavantaḥ
Vocativeraṅgitavan raṅgitavantau raṅgitavantaḥ
Accusativeraṅgitavantam raṅgitavantau raṅgitavataḥ
Instrumentalraṅgitavatā raṅgitavadbhyām raṅgitavadbhiḥ
Dativeraṅgitavate raṅgitavadbhyām raṅgitavadbhyaḥ
Ablativeraṅgitavataḥ raṅgitavadbhyām raṅgitavadbhyaḥ
Genitiveraṅgitavataḥ raṅgitavatoḥ raṅgitavatām
Locativeraṅgitavati raṅgitavatoḥ raṅgitavatsu

Compound raṅgitavat -

Adverb -raṅgitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria