Declension table of ?raṅgantī

Deva

FeminineSingularDualPlural
Nominativeraṅgantī raṅgantyau raṅgantyaḥ
Vocativeraṅganti raṅgantyau raṅgantyaḥ
Accusativeraṅgantīm raṅgantyau raṅgantīḥ
Instrumentalraṅgantyā raṅgantībhyām raṅgantībhiḥ
Dativeraṅgantyai raṅgantībhyām raṅgantībhyaḥ
Ablativeraṅgantyāḥ raṅgantībhyām raṅgantībhyaḥ
Genitiveraṅgantyāḥ raṅgantyoḥ raṅgantīnām
Locativeraṅgantyām raṅgantyoḥ raṅgantīṣu

Compound raṅganti - raṅgantī -

Adverb -raṅganti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria