Declension table of ?raṅgiṣyantī

Deva

FeminineSingularDualPlural
Nominativeraṅgiṣyantī raṅgiṣyantyau raṅgiṣyantyaḥ
Vocativeraṅgiṣyanti raṅgiṣyantyau raṅgiṣyantyaḥ
Accusativeraṅgiṣyantīm raṅgiṣyantyau raṅgiṣyantīḥ
Instrumentalraṅgiṣyantyā raṅgiṣyantībhyām raṅgiṣyantībhiḥ
Dativeraṅgiṣyantyai raṅgiṣyantībhyām raṅgiṣyantībhyaḥ
Ablativeraṅgiṣyantyāḥ raṅgiṣyantībhyām raṅgiṣyantībhyaḥ
Genitiveraṅgiṣyantyāḥ raṅgiṣyantyoḥ raṅgiṣyantīnām
Locativeraṅgiṣyantyām raṅgiṣyantyoḥ raṅgiṣyantīṣu

Compound raṅgiṣyanti - raṅgiṣyantī -

Adverb -raṅgiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria