Declension table of ?raṅgiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeraṅgiṣyamāṇam raṅgiṣyamāṇe raṅgiṣyamāṇāni
Vocativeraṅgiṣyamāṇa raṅgiṣyamāṇe raṅgiṣyamāṇāni
Accusativeraṅgiṣyamāṇam raṅgiṣyamāṇe raṅgiṣyamāṇāni
Instrumentalraṅgiṣyamāṇena raṅgiṣyamāṇābhyām raṅgiṣyamāṇaiḥ
Dativeraṅgiṣyamāṇāya raṅgiṣyamāṇābhyām raṅgiṣyamāṇebhyaḥ
Ablativeraṅgiṣyamāṇāt raṅgiṣyamāṇābhyām raṅgiṣyamāṇebhyaḥ
Genitiveraṅgiṣyamāṇasya raṅgiṣyamāṇayoḥ raṅgiṣyamāṇānām
Locativeraṅgiṣyamāṇe raṅgiṣyamāṇayoḥ raṅgiṣyamāṇeṣu

Compound raṅgiṣyamāṇa -

Adverb -raṅgiṣyamāṇam -raṅgiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria