Conjugation tables of ?rākh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrākhāmi rākhāvaḥ rākhāmaḥ
Secondrākhasi rākhathaḥ rākhatha
Thirdrākhati rākhataḥ rākhanti


MiddleSingularDualPlural
Firstrākhe rākhāvahe rākhāmahe
Secondrākhase rākhethe rākhadhve
Thirdrākhate rākhete rākhante


PassiveSingularDualPlural
Firstrākhye rākhyāvahe rākhyāmahe
Secondrākhyase rākhyethe rākhyadhve
Thirdrākhyate rākhyete rākhyante


Imperfect

ActiveSingularDualPlural
Firstarākham arākhāva arākhāma
Secondarākhaḥ arākhatam arākhata
Thirdarākhat arākhatām arākhan


MiddleSingularDualPlural
Firstarākhe arākhāvahi arākhāmahi
Secondarākhathāḥ arākhethām arākhadhvam
Thirdarākhata arākhetām arākhanta


PassiveSingularDualPlural
Firstarākhye arākhyāvahi arākhyāmahi
Secondarākhyathāḥ arākhyethām arākhyadhvam
Thirdarākhyata arākhyetām arākhyanta


Optative

ActiveSingularDualPlural
Firstrākheyam rākheva rākhema
Secondrākheḥ rākhetam rākheta
Thirdrākhet rākhetām rākheyuḥ


MiddleSingularDualPlural
Firstrākheya rākhevahi rākhemahi
Secondrākhethāḥ rākheyāthām rākhedhvam
Thirdrākheta rākheyātām rākheran


PassiveSingularDualPlural
Firstrākhyeya rākhyevahi rākhyemahi
Secondrākhyethāḥ rākhyeyāthām rākhyedhvam
Thirdrākhyeta rākhyeyātām rākhyeran


Imperative

ActiveSingularDualPlural
Firstrākhāṇi rākhāva rākhāma
Secondrākha rākhatam rākhata
Thirdrākhatu rākhatām rākhantu


MiddleSingularDualPlural
Firstrākhai rākhāvahai rākhāmahai
Secondrākhasva rākhethām rākhadhvam
Thirdrākhatām rākhetām rākhantām


PassiveSingularDualPlural
Firstrākhyai rākhyāvahai rākhyāmahai
Secondrākhyasva rākhyethām rākhyadhvam
Thirdrākhyatām rākhyetām rākhyantām


Future

ActiveSingularDualPlural
Firstrākhiṣyāmi rākhiṣyāvaḥ rākhiṣyāmaḥ
Secondrākhiṣyasi rākhiṣyathaḥ rākhiṣyatha
Thirdrākhiṣyati rākhiṣyataḥ rākhiṣyanti


MiddleSingularDualPlural
Firstrākhiṣye rākhiṣyāvahe rākhiṣyāmahe
Secondrākhiṣyase rākhiṣyethe rākhiṣyadhve
Thirdrākhiṣyate rākhiṣyete rākhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrākhitāsmi rākhitāsvaḥ rākhitāsmaḥ
Secondrākhitāsi rākhitāsthaḥ rākhitāstha
Thirdrākhitā rākhitārau rākhitāraḥ


Perfect

ActiveSingularDualPlural
Firstrarākha rarākhiva rarākhima
Secondrarākhitha rarākhathuḥ rarākha
Thirdrarākha rarākhatuḥ rarākhuḥ


MiddleSingularDualPlural
Firstrarākhe rarākhivahe rarākhimahe
Secondrarākhiṣe rarākhāthe rarākhidhve
Thirdrarākhe rarākhāte rarākhire


Benedictive

ActiveSingularDualPlural
Firstrākhyāsam rākhyāsva rākhyāsma
Secondrākhyāḥ rākhyāstam rākhyāsta
Thirdrākhyāt rākhyāstām rākhyāsuḥ

Participles

Past Passive Participle
rākhta m. n. rākhtā f.

Past Active Participle
rākhtavat m. n. rākhtavatī f.

Present Active Participle
rākhat m. n. rākhantī f.

Present Middle Participle
rākhamāṇa m. n. rākhamāṇā f.

Present Passive Participle
rākhyamāṇa m. n. rākhyamāṇā f.

Future Active Participle
rākhiṣyat m. n. rākhiṣyantī f.

Future Middle Participle
rākhiṣyamāṇa m. n. rākhiṣyamāṇā f.

Future Passive Participle
rākhitavya m. n. rākhitavyā f.

Future Passive Participle
rākhya m. n. rākhyā f.

Future Passive Participle
rākhaṇīya m. n. rākhaṇīyā f.

Perfect Active Participle
rarākhvas m. n. rarākhuṣī f.

Perfect Middle Participle
rarākhāṇa m. n. rarākhāṇā f.

Indeclinable forms

Infinitive
rākhitum

Absolutive
rākhtvā

Absolutive
-rākhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria