Conjugation tables of ?rākh
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
rākhāmi
rākhāvaḥ
rākhāmaḥ
Second
rākhasi
rākhathaḥ
rākhatha
Third
rākhati
rākhataḥ
rākhanti
Middle
Singular
Dual
Plural
First
rākhe
rākhāvahe
rākhāmahe
Second
rākhase
rākhethe
rākhadhve
Third
rākhate
rākhete
rākhante
Passive
Singular
Dual
Plural
First
rākhye
rākhyāvahe
rākhyāmahe
Second
rākhyase
rākhyethe
rākhyadhve
Third
rākhyate
rākhyete
rākhyante
Imperfect
Active
Singular
Dual
Plural
First
arākham
arākhāva
arākhāma
Second
arākhaḥ
arākhatam
arākhata
Third
arākhat
arākhatām
arākhan
Middle
Singular
Dual
Plural
First
arākhe
arākhāvahi
arākhāmahi
Second
arākhathāḥ
arākhethām
arākhadhvam
Third
arākhata
arākhetām
arākhanta
Passive
Singular
Dual
Plural
First
arākhye
arākhyāvahi
arākhyāmahi
Second
arākhyathāḥ
arākhyethām
arākhyadhvam
Third
arākhyata
arākhyetām
arākhyanta
Optative
Active
Singular
Dual
Plural
First
rākheyam
rākheva
rākhema
Second
rākheḥ
rākhetam
rākheta
Third
rākhet
rākhetām
rākheyuḥ
Middle
Singular
Dual
Plural
First
rākheya
rākhevahi
rākhemahi
Second
rākhethāḥ
rākheyāthām
rākhedhvam
Third
rākheta
rākheyātām
rākheran
Passive
Singular
Dual
Plural
First
rākhyeya
rākhyevahi
rākhyemahi
Second
rākhyethāḥ
rākhyeyāthām
rākhyedhvam
Third
rākhyeta
rākhyeyātām
rākhyeran
Imperative
Active
Singular
Dual
Plural
First
rākhāṇi
rākhāva
rākhāma
Second
rākha
rākhatam
rākhata
Third
rākhatu
rākhatām
rākhantu
Middle
Singular
Dual
Plural
First
rākhai
rākhāvahai
rākhāmahai
Second
rākhasva
rākhethām
rākhadhvam
Third
rākhatām
rākhetām
rākhantām
Passive
Singular
Dual
Plural
First
rākhyai
rākhyāvahai
rākhyāmahai
Second
rākhyasva
rākhyethām
rākhyadhvam
Third
rākhyatām
rākhyetām
rākhyantām
Future
Active
Singular
Dual
Plural
First
rākhiṣyāmi
rākhiṣyāvaḥ
rākhiṣyāmaḥ
Second
rākhiṣyasi
rākhiṣyathaḥ
rākhiṣyatha
Third
rākhiṣyati
rākhiṣyataḥ
rākhiṣyanti
Middle
Singular
Dual
Plural
First
rākhiṣye
rākhiṣyāvahe
rākhiṣyāmahe
Second
rākhiṣyase
rākhiṣyethe
rākhiṣyadhve
Third
rākhiṣyate
rākhiṣyete
rākhiṣyante
Periphrastic Future
Active
Singular
Dual
Plural
First
rākhitāsmi
rākhitāsvaḥ
rākhitāsmaḥ
Second
rākhitāsi
rākhitāsthaḥ
rākhitāstha
Third
rākhitā
rākhitārau
rākhitāraḥ
Perfect
Active
Singular
Dual
Plural
First
rarākha
rarākhiva
rarākhima
Second
rarākhitha
rarākhathuḥ
rarākha
Third
rarākha
rarākhatuḥ
rarākhuḥ
Middle
Singular
Dual
Plural
First
rarākhe
rarākhivahe
rarākhimahe
Second
rarākhiṣe
rarākhāthe
rarākhidhve
Third
rarākhe
rarākhāte
rarākhire
Benedictive
Active
Singular
Dual
Plural
First
rākhyāsam
rākhyāsva
rākhyāsma
Second
rākhyāḥ
rākhyāstam
rākhyāsta
Third
rākhyāt
rākhyāstām
rākhyāsuḥ
Participles
Past Passive Participle
rākhta
m.
n.
rākhtā
f.
Past Active Participle
rākhtavat
m.
n.
rākhtavatī
f.
Present Active Participle
rākhat
m.
n.
rākhantī
f.
Present Middle Participle
rākhamāṇa
m.
n.
rākhamāṇā
f.
Present Passive Participle
rākhyamāṇa
m.
n.
rākhyamāṇā
f.
Future Active Participle
rākhiṣyat
m.
n.
rākhiṣyantī
f.
Future Middle Participle
rākhiṣyamāṇa
m.
n.
rākhiṣyamāṇā
f.
Future Passive Participle
rākhitavya
m.
n.
rākhitavyā
f.
Future Passive Participle
rākhya
m.
n.
rākhyā
f.
Future Passive Participle
rākhaṇīya
m.
n.
rākhaṇīyā
f.
Perfect Active Participle
rarākhvas
m.
n.
rarākhuṣī
f.
Perfect Middle Participle
rarākhāṇa
m.
n.
rarākhāṇā
f.
Indeclinable forms
Infinitive
rākhitum
Absolutive
rākhtvā
Absolutive
-rākhya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023