Declension table of ?rarākhuṣī

Deva

FeminineSingularDualPlural
Nominativerarākhuṣī rarākhuṣyau rarākhuṣyaḥ
Vocativerarākhuṣi rarākhuṣyau rarākhuṣyaḥ
Accusativerarākhuṣīm rarākhuṣyau rarākhuṣīḥ
Instrumentalrarākhuṣyā rarākhuṣībhyām rarākhuṣībhiḥ
Dativerarākhuṣyai rarākhuṣībhyām rarākhuṣībhyaḥ
Ablativerarākhuṣyāḥ rarākhuṣībhyām rarākhuṣībhyaḥ
Genitiverarākhuṣyāḥ rarākhuṣyoḥ rarākhuṣīṇām
Locativerarākhuṣyām rarākhuṣyoḥ rarākhuṣīṣu

Compound rarākhuṣi - rarākhuṣī -

Adverb -rarākhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria