Declension table of ?rākhyamāṇa

Deva

NeuterSingularDualPlural
Nominativerākhyamāṇam rākhyamāṇe rākhyamāṇāni
Vocativerākhyamāṇa rākhyamāṇe rākhyamāṇāni
Accusativerākhyamāṇam rākhyamāṇe rākhyamāṇāni
Instrumentalrākhyamāṇena rākhyamāṇābhyām rākhyamāṇaiḥ
Dativerākhyamāṇāya rākhyamāṇābhyām rākhyamāṇebhyaḥ
Ablativerākhyamāṇāt rākhyamāṇābhyām rākhyamāṇebhyaḥ
Genitiverākhyamāṇasya rākhyamāṇayoḥ rākhyamāṇānām
Locativerākhyamāṇe rākhyamāṇayoḥ rākhyamāṇeṣu

Compound rākhyamāṇa -

Adverb -rākhyamāṇam -rākhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria