Declension table of ?rākhta

Deva

NeuterSingularDualPlural
Nominativerākhtam rākhte rākhtāni
Vocativerākhta rākhte rākhtāni
Accusativerākhtam rākhte rākhtāni
Instrumentalrākhtena rākhtābhyām rākhtaiḥ
Dativerākhtāya rākhtābhyām rākhtebhyaḥ
Ablativerākhtāt rākhtābhyām rākhtebhyaḥ
Genitiverākhtasya rākhtayoḥ rākhtānām
Locativerākhte rākhtayoḥ rākhteṣu

Compound rākhta -

Adverb -rākhtam -rākhtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria