Declension table of ?rākhtavatī

Deva

FeminineSingularDualPlural
Nominativerākhtavatī rākhtavatyau rākhtavatyaḥ
Vocativerākhtavati rākhtavatyau rākhtavatyaḥ
Accusativerākhtavatīm rākhtavatyau rākhtavatīḥ
Instrumentalrākhtavatyā rākhtavatībhyām rākhtavatībhiḥ
Dativerākhtavatyai rākhtavatībhyām rākhtavatībhyaḥ
Ablativerākhtavatyāḥ rākhtavatībhyām rākhtavatībhyaḥ
Genitiverākhtavatyāḥ rākhtavatyoḥ rākhtavatīnām
Locativerākhtavatyām rākhtavatyoḥ rākhtavatīṣu

Compound rākhtavati - rākhtavatī -

Adverb -rākhtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria