Declension table of ?rākhat

Deva

NeuterSingularDualPlural
Nominativerākhat rākhantī rākhatī rākhanti
Vocativerākhat rākhantī rākhatī rākhanti
Accusativerākhat rākhantī rākhatī rākhanti
Instrumentalrākhatā rākhadbhyām rākhadbhiḥ
Dativerākhate rākhadbhyām rākhadbhyaḥ
Ablativerākhataḥ rākhadbhyām rākhadbhyaḥ
Genitiverākhataḥ rākhatoḥ rākhatām
Locativerākhati rākhatoḥ rākhatsu

Adverb -rākhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria