Declension table of ?rākhyamāṇa

Deva

MasculineSingularDualPlural
Nominativerākhyamāṇaḥ rākhyamāṇau rākhyamāṇāḥ
Vocativerākhyamāṇa rākhyamāṇau rākhyamāṇāḥ
Accusativerākhyamāṇam rākhyamāṇau rākhyamāṇān
Instrumentalrākhyamāṇena rākhyamāṇābhyām rākhyamāṇaiḥ rākhyamāṇebhiḥ
Dativerākhyamāṇāya rākhyamāṇābhyām rākhyamāṇebhyaḥ
Ablativerākhyamāṇāt rākhyamāṇābhyām rākhyamāṇebhyaḥ
Genitiverākhyamāṇasya rākhyamāṇayoḥ rākhyamāṇānām
Locativerākhyamāṇe rākhyamāṇayoḥ rākhyamāṇeṣu

Compound rākhyamāṇa -

Adverb -rākhyamāṇam -rākhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria