Declension table of ?rākhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerākhiṣyamāṇā rākhiṣyamāṇe rākhiṣyamāṇāḥ
Vocativerākhiṣyamāṇe rākhiṣyamāṇe rākhiṣyamāṇāḥ
Accusativerākhiṣyamāṇām rākhiṣyamāṇe rākhiṣyamāṇāḥ
Instrumentalrākhiṣyamāṇayā rākhiṣyamāṇābhyām rākhiṣyamāṇābhiḥ
Dativerākhiṣyamāṇāyai rākhiṣyamāṇābhyām rākhiṣyamāṇābhyaḥ
Ablativerākhiṣyamāṇāyāḥ rākhiṣyamāṇābhyām rākhiṣyamāṇābhyaḥ
Genitiverākhiṣyamāṇāyāḥ rākhiṣyamāṇayoḥ rākhiṣyamāṇānām
Locativerākhiṣyamāṇāyām rākhiṣyamāṇayoḥ rākhiṣyamāṇāsu

Adverb -rākhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria