Declension table of ?rākhat

Deva

MasculineSingularDualPlural
Nominativerākhan rākhantau rākhantaḥ
Vocativerākhan rākhantau rākhantaḥ
Accusativerākhantam rākhantau rākhataḥ
Instrumentalrākhatā rākhadbhyām rākhadbhiḥ
Dativerākhate rākhadbhyām rākhadbhyaḥ
Ablativerākhataḥ rākhadbhyām rākhadbhyaḥ
Genitiverākhataḥ rākhatoḥ rākhatām
Locativerākhati rākhatoḥ rākhatsu

Compound rākhat -

Adverb -rākhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria