Declension table of ?rākhaṇīyā

Deva

FeminineSingularDualPlural
Nominativerākhaṇīyā rākhaṇīye rākhaṇīyāḥ
Vocativerākhaṇīye rākhaṇīye rākhaṇīyāḥ
Accusativerākhaṇīyām rākhaṇīye rākhaṇīyāḥ
Instrumentalrākhaṇīyayā rākhaṇīyābhyām rākhaṇīyābhiḥ
Dativerākhaṇīyāyai rākhaṇīyābhyām rākhaṇīyābhyaḥ
Ablativerākhaṇīyāyāḥ rākhaṇīyābhyām rākhaṇīyābhyaḥ
Genitiverākhaṇīyāyāḥ rākhaṇīyayoḥ rākhaṇīyānām
Locativerākhaṇīyāyām rākhaṇīyayoḥ rākhaṇīyāsu

Adverb -rākhaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria